Bhagwan Shri Krishna ke vachan Jarur padhe (Geeta shlok)
Bhagwan Shri Krishna ke vachan (1) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:॥ (नवम अध्याय, श्लोक…
Lorem Ipsum has been the industry's standard dummy text.
Bhagwan Shri Krishna ke vachan (1) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:॥ (नवम अध्याय, श्लोक…
Geeta ji Shlok (1) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।। (अध्याय 16 श्लोक 21) …
Geeta ji ke suprasiddh shlok (1) कर्मणये वाधिकारस्ते मां फलेषु कदाचन । मां कर्मफलहेतुर्भू: मांते संङगोस्त्वकर्मणि।। (अध्याय 2 श्लोक 47) …
(1) अपनी इन्द्रियों पर संयम रखने वाले मनुष्य... श्रद्धावान्ल्लभते ज्ञानं तत्पर: संयतेन्द्रिय:। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति…
(1) यदा यदा हि धर्मस्य ग्लानिर्भवति भारत:। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ (चतुर्थ अध्याय, श्लोक 7) - श्री मद् भाग…
(1) मानव उसी का अनुसरण करने लग जाते हैं... यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन:। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ (तृतीय अध्याय, श्लोक…
(1) कर्म में लीन रहा जाए... ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते। सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते॥ (द्वितीय अध्याय, श्लोक 62)…
(1) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ (द्वितीय अध्याय, श्लोक 47) -…